Groundbreaking Sanskrit Meaning
अपूर्व, अभिनव, आर्द्र, नव, नवक, नवीन, नूतन, प्रत्यग्र
Definition
प्रथमम् एव कार्ये प्रवृत्तः।
अपुरातनं वस्तु।
यद् विरच्य अधिकः कालः न अतीतः।
अष्टम् च एकः च।
अष्टाधिकम् एकम्।
यस्य विद्यमानता पूर्वं नासीत्।
Example
एतत् कार्यं कोऽपि नवकः अपि कर्तुं शक्नोति।
रोबोट इति नूतना सङ्कल्पना।
गुरोः नवनिर्मितं काव्यं रोचकम् अस्ति।
अस्य लेखन्यः क्रयद्रव्यं नवम् अस्ति।
पञ्चाधिकं चत्वारः आहत्य नव भवन्ति।
किमपि नूतनं कार्यम् अस्माभिः कर्तव्यम्।
Xxix in SanskritAdo in SanskritHonourable in SanskritCragged in SanskritCheer in SanskritBlossom in SanskritDepiction in SanskritMane in SanskritBarley in SanskritCheer in SanskritMilitary Personnel in SanskritHalf Sister in SanskritAt A Lower Place in SanskritTile in SanskritSupport in SanskritMeet in SanskritHole in SanskritTrodden in SanskritVernal in SanskritTx in Sanskrit