Groundless Sanskrit Meaning
आधारहीन, निराधार
Definition
यस्य आश्रयः नास्ति।
यस्मिन् यथार्थता नास्ति।
यः आश्रयरहितः।
आधाररहितः।
Example
सुरेन्द्र महोदयः असहायानां सहायं करोति।
न्यायालये कथिता तस्य उक्तिः निर्मूला आसीत्।
एषा संस्था निराश्रितान् आश्रयं प्रयच्छति।
निराधारः वायुगोलः अवकाशे विधूनोति।
निरालम्ब-उपनिषद् यजुर्वेदस्य भागः।
Unembodied in SanskritCake in SanskritWoodpecker in SanskritFamilial in SanskritNor'-east in SanskritFALSE in SanskritLotus in SanskritAgain And Again in SanskritFormalities in SanskritUttermost in SanskritMyriad in SanskritWoman in SanskritLibertine in SanskritSolanum Melongena in SanskritWorking Person in SanskritEnd in SanskritAzadirachta Indica in SanskritSmoke in SanskritCalumny in SanskritBody-build in Sanskrit