Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Groundnut Sanskrit Meaning

भूमुग्दः

Definition

वातामफलसदृशं कन्दफलम्।
कन्दविशेषः तैलप्रधानः रक्तवर्णीय कन्दः आयुर्वेदे अस्य गुणाः लोहद्रावित्वम्, कटुत्वम्, उष्णत्वम् च।
भूमुद्गस्य अन्तस्थः भागः।

Example

सः भूमुग्दाः अत्ति।
बालकाः भृष्टेभ्यः तैलकन्देभ्यः स्पृह्यन्ति
भूमुद्गकणेभ्यः तैलं निष्कास्यते।