Grounds Sanskrit Meaning
कारणम्, निमित्तम्, हेतुः
Definition
मानवनिर्मितं तद् वस्तु यद् पाकाद्यर्थे तथा च अन्यवस्तूनां स्थापनार्थे उपयुज्यते।
सः वस्तु यस्योपरी अन्यद् वस्तु तिष्ठति।
वप्रोपरि अन्यत्र वा इष्टकादिरचितवेष्टनम्।
भित्तिकादिभिः सीमितं स्थानम्।
गृहादिनिर्माणे भूभागे भित्तिदृढार्थे विनिर्मितः भागः।
तद् काष्ठं यद् भारं धारयितु
Example
सः श्वानाय मृत्तिकया विनिर्मिते पात्रे दुग्धं पाययति।
कस्यापि आधारः ध्रुवः आवश्यकः।
प्राकारं भित्त्वा सैनिकाः दुर्गं प्राविशन्। / प्रस्थे हस्तद्वयात् पूर्वं दीर्घे हस्तत्रयन्तथा। गृहिणां शुभदं द्वारं प्राकारस्य गृहस्य च।
बालकाः प्राङ्गणे क्रीडन्ति।
दृढे आधारे एव दृढा अट्टालिका विनिर्मितुं शक्यते।
Elated in SanskritSarasvati in SanskritNutcracker in SanskritTropical Zone in SanskritKnown in SanskritLoss in SanskritCream in SanskritConjure in SanskritSegmentation in SanskritRex in SanskritScarlet Wisteria Tree in SanskritAdmission in SanskritNourishing in SanskritBreadth in SanskritFritter Away in SanskritInvitation in SanskritAccepted in SanskritLuscious in SanskritOne-fourth in SanskritYen in Sanskrit