Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Group Sanskrit Meaning

अनीकः, गणः, निकायः, परिषद्, मण्डलम्, वर्गः, वृन्दम्, षण्डः, सङ्घः, समूहः, सार्थः

Definition

एकस्मिन् स्थाने स्थापितानि स्थितानि वा नैकानि वस्तूनि।
विचारविनिमयार्थे सम्मिलिताः जनाः।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यापि विशेषस्य कार्यादेः पूर्त्यर्थे सम्मिलिताः जनाः।
एकस्मिन् स्थाने एकत्रीभवनानुकूलः व्यापारः।
योग्यताकर्तव्यादीनाम् आधारेण कृतः विभागः।
आनन्दप्राप्तिहेतुना समागतानां जनानां सङ्घातः।
जातिविशेषस्य वन्यस्तनपायि

Example

अस्मिन् समुदाये नैकाः महिलाः सन्ति।
कृषकाणां सभायां कृषकस्य विकल्पविषये विचारविनिमयः कृतः।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
अस्माकं नगरे चित्रकूटस्थ रामलीलायाः समूहः आगतः।
नेतृषु गान्धीमहोदयस्य श्रेणी उन्नता आसीत्।
तत्र कुञ्जरयूथा