Grouping Sanskrit Meaning
अनीकः, गणः, निकायः, परिषद्, मण्डलम्, वर्गः, वृन्दम्, षण्डः, सङ्घः, समूहः, सार्थः
Definition
वृक्षावयवविशेषः येन वृक्षाः सूर्यप्रकाशं गृह्णन्ति।
कार्यस्य उद्देश्यस्य वा सिद्ध्यर्थे निर्मितं मण्डलम्।
कस्यापि विशेषस्य कार्यादेः पूर्त्यर्थे सम्मिलिताः जनाः।
पुष्पस्य चित्राणि पत्राणि।
एकत्रीकरणस्य क्रिया।
आनन्दप्राप्तिहेतुना समागतानां जनानां सङ्घातः।
जातिविशेषस्य वन्यस्तनपायिनां समुदायः।
जनानां दलानां वा अनधिकृतः समूहः।
जनानां सः
Example
सः उद्याने शुष्कानि पर्णानि उञ्छति।
अधुना समाजे प्रतिदिने नूतनः गणः उदेति।
अस्माकं नगरे चित्रकूटस्थ रामलीलायाः समूहः आगतः।
बालकः कमलस्य पुष्पदलं कृन्तति।
तत्र कुञ्जरयूथानि मृगयूथानि चैव हि। विचरन्ति वनान्तेषु तानि द्रक्ष्यसि राघव॥
इदं मन
Saffron in SanskritSunlight in SanskritMonument in SanskritWary in SanskritPredilection in SanskritJohn Barleycorn in SanskritMeet in SanskritRes Publica in SanskritCannabis Indica in SanskritPee-pee in SanskritBalcony in SanskritAffront in SanskritRenown in SanskritFraudulent in SanskritCulmination in SanskritAirfield in SanskritEunuch in SanskritLeadership in SanskritHeartsease in SanskritWood Coal in Sanskrit