Grove Sanskrit Meaning
उपवनम्
Definition
मस्जिदेषु धर्मगुरोः आवाहनं येन सः यवनान् प्रार्थनां कर्तुम् आमन्त्रयति।
तत् कृत्रिमं वनं यत्र नैकानां पुष्पफलवृक्षाणां रोपणं कृतम्।
लघु अरण्यम्।
सूर्यात् चतुर्थः ग्रहः।
अश्वादीनां नियमनार्थे उपयुज्यमाना रश्मिः।
पशुकण्ठोत्थितमृदुतीव्रादियुक्तः ध्वनिः।
वृक्षाणां लतानां च विटपेन मण्डपम् इव आच्छादितं स्थानम्।
कुक्कुटस्य प्रातःकालीनः ध
Example
हूतिं श्रुत्वा अहमदः कार्यं त्यक्त्वा यवनदेवालयं गतः।
बालकाः उद्याने बीजपूराणि लूनाति।
अस्माकं ग्रामात् बहिः उपवनम् अस्ति।
नहि मे मुच्यते कश्चित् कथञ्चित् प्रग्रहं गतः। गजो वा महिषो वापि षष्ठे काले नरोत्तमः॥
तस्य स्वरः मधुरः अस्ति।
कुञ्जे मृगादयः पशवः विहरन्
Orange in SanskritQuicksilver in SanskritWomb in SanskritCrack in SanskritCoriander in SanskritWorldly Concern in SanskritModernization in SanskritMount Everest in SanskritPounce in SanskritScalawag in SanskritPuff in SanskritPayback in SanskritBitterness in SanskritBellow in SanskritOff in SanskritMight in SanskritMember in SanskritInfirm in SanskritModest in SanskritLeafy in Sanskrit