Grow Sanskrit Meaning
अनुवृध्, अभिवृध्, अभ्युदि, आविर्भू, आवृध्, उत्था, उत्पत्, उत्पद्, उद्या, उपजन्, जन्, परिवृध्, प्रवृत्, प्रसू, प्रादुर्भू, विवृध्, वृध्, व्यतिरुह्, व्युत्पद्, समभिवृध्, संविवृध्, संवृध्
Definition
पूर्वापेक्षया श्रेष्ठतरावस्थाप्राप्यनुकूलः व्यापारः।
जलाशयानां जलस्तरवर्धनानुकूलः व्यापारः।
वृद्ध्यनुकूलव्यापारः।
वर्धनस्य क्रिया।
गणनायां तुलायां वा अधिकमात्रया अवस्थानानुकूलः व्यापारः।
अवयवोपचयनानुकूलः व्यापारः।
Example
अहनि अहनि तस्य कर्मयोगः संविवर्धते।
वर्षाकाले नदीनां जलाशयानां च जलं रोहति।
द्वयोः मनुष्ययोः कृते भोजनं अभिवर्धते।
सम्यक् रक्षणेन क्षुपाः शीघ्रं वर्धन्ते।
Nourishing in SanskritPale in SanskritDraw in SanskritWork Over in SanskritHealthy in SanskritStrike in SanskritAdvantageously in SanskritHeartrending in SanskritBeam Of Light in SanskritTrichrome in SanskritGhost in SanskritBodily Function in SanskritOtiose in SanskritAccept in SanskritThinness in SanskritMan in SanskritUnripe in SanskritVilification in SanskritCarpentry in SanskritFun in Sanskrit