Growth Sanskrit Meaning
उत्पत्तिः, उदयः, उद्भवः
Definition
वर्तमानावस्थायाः अपेक्षया उन्नतावस्थां प्रति गमनम्।
शरीरे कुत्रापि रक्ताशुद्धिवशाद् जातानि उद्वर्तनानि।
कलिकायाः पुष्पीभवनस्य क्रिया।
वर्धनस्य क्रिया।
विकसितस्य अवस्था भावो वा।
वर्धनस्य अवस्था भावो वा।
कुत्रापि कमपि परिवर्धनस्य क्रिया ।
Example
भारतदेशस्य उन्नतिं भारतीयाः एव कुर्वन्ति।
सः प्रतिदिनं गण्डे लेपनं करोति।
अत्याधिकात् शीतत्वात् कलिकायाः विकासः अवरुद्धः।
उद्याने सर्वत्र प्रफुल्लता अस्ति।
जन्मनः प्रभृति वयसः पञ्चवर्षाणि यावत् बालकानां शारीरिकः मानसिकः च विकासः अधिकतमः भवति।
धान्यस्य उद्भवः न समाप्तः ।
Honey in SanskritHook in SanskritScent in SanskritEye in SanskritSingultus in SanskritLame in SanskritClearness in SanskritPhotograph in SanskritPatch in SanskritFish Scale in SanskritAsphyxiate in SanskritEssence in SanskritBrave in SanskritInvisible in SanskritRoot in SanskritOrange in SanskritDisallow in SanskritSurgery in SanskritFox in SanskritTutor in Sanskrit