Grueling Sanskrit Meaning
दुष्कर, दुःसाध्य
Definition
कर्मस्य अभावः।
चिकित्सातिक्रान्तः।
यः व्यथते।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
यः पीडां ददाति।
दुःखेन करणम्
अत्यधिकया मात्रया।
यस्य परिणामः गम्भीरः अस्ति।
कर्तुम् अयोग्यः
हस्तविहीनः।
Example
निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
रक्तक्षयः असाध्यः रोगः अस्ति।
व्यथितः एव जानाति परदुःखम्।
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
वृद्धावस्था दुःखदायका अस्ति।
वने गत्वा तपस्तप्तं वासुदेवेन दु
Just in SanskritGathered in SanskritCharge in SanskritWeariness in SanskritWeep in SanskritSoft in SanskritPallid in SanskritSlumber in SanskritWitness Stand in SanskritGravitate in SanskritMoral Philosophy in SanskritHonorable in SanskritSure in Sanskrit41st in SanskritPumpkin Vine in SanskritDetached in SanskritUnhappiness in SanskritHusband in SanskritOrganized in SanskritBeam Of Light in Sanskrit