Gruelling Sanskrit Meaning
दुष्कर, दुःसाध्य
Definition
कर्मस्य अभावः।
चिकित्सातिक्रान्तः।
यः व्यथते।
भयजनकम्।
यद् अतीव विदारकम् अस्ति।
यः पीडां ददाति।
दुःखेन करणम्
अत्यधिकया मात्रया।
यस्य परिणामः गम्भीरः अस्ति।
कर्तुम् अयोग्यः
हस्तविहीनः।
Example
निरुद्यमः किं करणीयं किं करणीयम् इति चिन्तायाम् अनुद्योगः एव वृणोते।
रक्तक्षयः असाध्यः रोगः अस्ति।
व्यथितः एव जानाति परदुःखम्।
यदा रामः वनवासे गतः तदा तस्य वियोगस्य दारुणेन दुःखेन दशरथः कालवशः अभवत्।
वृद्धावस्था दुःखदायका अस्ति।
वने गत्वा तपस्तप्तं वासुदेवेन दु
Footprint in SanskritBumblebee in SanskritMule in SanskritCry in SanskritGanges River in SanskritEmbrace in SanskritBloodsucker in SanskritBleary in SanskritPerpendicular in SanskritBlaze in SanskritFollowing in SanskritChewing Out in SanskritDestiny in SanskritFish Tank in SanskritLikewise in SanskritImpinge On in SanskritVenezuelan in SanskritAtaraxis in SanskritSenior Status in SanskritIrradiation in Sanskrit