Grumble Sanskrit Meaning
अभिष्टन्, अवस्फूर्ज्, आस्फोटनम्, क्वणितम्, गदय, गर्ज्, घुर्, ध्वनितम्, नद्, निःष्टन्, प्रस्तनय, वाश्, विनद्, विनर्द्, विस्फूर्ज्, स्तनय, स्तनितम्, स्तन्, स्फूर्ज्
Definition
कस्यापि व्यवहारेण कार्येण वा परिशोचनं तदुत्पन्नस्य च दुःखस्य प्रकर्षेण उक्तिः।
पृष्ठतः कृता निन्दा।
केनचित् कृतेन अनुचितस्य आचरणस्य कारणात् मनसि उत्पन्ना खिन्नता ।
केनचित् कृतेन अनुचितस्य व्यवहारस्य कारणात् मनसि उत्पन्नाम् अप्रसन्नतां दूरीकर्तुम् आधिकारिके पुरुषे कृतं निवेदनम् ।
अस्वस्थतायाः कारणात् जायमानं दुःखम् ।
Example
भवद्विषये मम किमपि परिदेवनं नास्ति, भवान् गच्छेत् अधुना।
कस्यचित् विषये पिशुनतां मा कुरु।
भवतः विषये मम मनसि अरतिः नास्ति ।
मम आक्षेपस्य कार्यवहनं भविष्यति इति आश्वासनं अधिकारिणा कृतम् ।
सः दुःश्वासस्य पीडाम् अनुभवति ।
Weather Condition in SanskritPut in SanskritNonvoluntary in SanskritPrepare in SanskritEquestrian in SanskritRejoice in SanskritOrphaned in SanskritFeebleness in SanskritPassage in SanskritScratch in SanskritGrow in SanskritInstinctive in SanskritHeavenly in SanskritPeep in SanskritAll-embracing in SanskritTemerity in SanskritContract in SanskritEvery Day in SanskritCharcoal in SanskritApostate in Sanskrit