Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Grumble Sanskrit Meaning

अभिष्टन्, अवस्फूर्ज्, आस्फोटनम्, क्वणितम्, गदय, गर्ज्, घुर्, ध्वनितम्, नद्, निःष्टन्, प्रस्तनय, वाश्, विनद्, विनर्द्, विस्फूर्ज्, स्तनय, स्तनितम्, स्तन्, स्फूर्ज्

Definition

कस्यापि व्यवहारेण कार्येण वा परिशोचनं तदुत्पन्नस्य च दुःखस्य प्रकर्षेण उक्तिः।
पृष्ठतः कृता निन्दा।

केनचित् कृतेन अनुचितस्य आचरणस्य कारणात् मनसि उत्पन्ना खिन्नता ।
केनचित् कृतेन अनुचितस्य व्यवहारस्य कारणात् मनसि उत्पन्नाम् अप्रसन्नतां दूरीकर्तुम् आधिकारिके पुरुषे कृतं निवेदनम् ।
अस्वस्थतायाः कारणात् जायमानं दुःखम् ।

Example

भवद्विषये मम किमपि परिदेवनं नास्ति, भवान् गच्छेत् अधुना।
कस्यचित् विषये पिशुनतां मा कुरु।

भवतः विषये मम मनसि अरतिः नास्ति ।
मम आक्षेपस्य कार्यवहनं भविष्यति इति आश्वासनं अधिकारिणा कृतम् ।
सः दुःश्वासस्य पीडाम् अनुभवति ।