Guarantee Sanskrit Meaning
प्रत्याभूतिः
Definition
कस्यापि विषयस्य कार्यस्य वा उत्तरदानस्य अधिकारः।
कञ्चित् दृढतापूर्वकं कथनं यत् इदं कार्यम् अहम् अवश्यं करिष्यामि अथवा कदापि न करिष्यामि इति।
कस्यापि कार्यस्य अथवा कस्यापि व्यक्तेः कृते अनुयोगाधीनेन एतद्विषये अहं प्रतिवाक्यं दातुम् अर्हः इति स्वीकृत्य प्रातिभाव्यत्वेन प्रदत्तम्
Example
अस्य कार्यस्य अनुयोगाधीनता कस्य।
आधुनिके काले अल्पीयाः जनाः प्रतिज्ञां पूरयन्ति।
दण्डाधिकारिणा प्रत्याभूतेः राशिः एकसहस्ररूप्यकाणि इति निर्धारितः।
एते जनाः प्रतिभूतेः प्रदानान्तरम् एव मां निर्मोक्ष्यन्ति।
Master in SanskritValor in SanskritAgain in SanskritInkiness in SanskritCall For in SanskritSix-sided in SanskritHouse in SanskritFrailness in SanskritHit in SanskritSweetness in SanskritSexual Practice in SanskritRinse in SanskritBig Dipper in SanskritEverest in SanskritWithout Aim in SanskritOkra in SanskritCharioteer in SanskritMeshwork in SanskritCome Back in SanskritPerfective Tense in Sanskrit