Guardian Sanskrit Meaning
पालकः, प्रपालकः, रक्षकः
Definition
पृथिव्याः ऊर्ध्वं दृश्यमानः अवकाशः।
भूमेः परितः लवणयुक्ता जलराशिः।
राष्ट्रस्य जातेः वा प्रधानशासकः।
विषरहितः।
यः रक्षति।
यः पालयति पोषयति च।
यः संरक्षणं करोति।
यः स्वसंरक्षणार्थे असमर्थस्य परिपालनम् करोति अथवा तस्य स्थावर-जंगम-संपत्तेः संरक्षणम् संवर्धनम् च करोति इति
यः विषस्य
Example
मन्त्रिणः रक्षकः आतन्कवादिनां लक्ष्यः अभवत्।
देशस्य रक्षकाः सीमासु स्वप्राणान् अविचार्य अवतिष्ठन्ते।
विद्याधराः नभसि चरन्तिः।
सागरे मौक्तिकानि सन्ति।
त्रेतायुगे श्रीरामः अयोध्यायाः नृपः आसीत्।
केऽपि सर्पाः विषहीनाः सन्ति।
मन्त्रीमहोदयस्य
Straighten in SanskritGanesh in SanskritFitness in SanskritLoan Shark in SanskritMagnolia in SanskritSkanda in SanskritPrairie State in SanskritLoadstone in SanskritGrok in SanskritCell in SanskritMendicancy in SanskritCatalyst in SanskritIncompetent Person in SanskritImploringly in SanskritExonerated in SanskritJubilate in SanskritElation in SanskritLust in SanskritSleazy in SanskritAdhere in Sanskrit