Guidance Sanskrit Meaning
अध्वदर्शनम्, उपदेशः, उपदेशनम्, निर्देशनम्, मन्त्रणम्, मर्शनम्, मार्गदर्शनम्
Definition
कस्यापि क्रियायाः योग्यायोग्यत्वस्य निर्णयार्थे कृतं मर्शनम्।
यस्मिन् विषये अन्यैः न चिन्तितं तस्य विषयस्य सूचनम्।
पथदर्शनस्य कार्यम्।
काठिन्यादेः निर्गमनाय कस्यापि कार्यादेः सम्पादनाय वा मार्गसूचनायाः क्रिया।
उपयुक्त कार्यविधेः कृते स्थापितः प्रस्तावः ।
Example
सम्यक् मार्गदर्शनं उन्नतेः साहाय्यकः भवति।
शीला महतः विदुषः मार्गदर्शनेन स्वस्य अनुसन्धानं करोति।
अस्मिन् सन्दर्भे भवतः निर्देशम् इच्छामि ।
Clinch in SanskritDefamation in SanskritGarden Egg in SanskritPeacefulness in SanskritVaisya in SanskritCutting in SanskritErstwhile in SanskritFlaxseed in SanskritDiospyros Ebenum in SanskritSport in SanskritGather Up in SanskritPennsylvania in SanskritHumanity in SanskritVisible Light in SanskritHarshness in SanskritEggplant in SanskritBleeding in SanskritRebut in SanskritDelineate in SanskritAddiction in Sanskrit