Guide Sanskrit Meaning
अध्वदर्शी, आदेशकः, उद्देशकः, उपदेशकः, धूर्षद्, नायकः, निर्णेता, निर्देशकः, निर्देष्टा, पथदर्शकः, पदवायः, प्रग्रहः, प्रज्ञाता, मार्गदर्शकः, मार्गोपदिक्, मुख्यः, विचारकः, विनायकः, विनेता, वोढा, संचारयिता
Definition
यः मार्गं प्रदर्शयति।
परामर्शदाता।
यः नियमान् विदधाति।
यः प्रबन्धं करोति।
यः नियमनं विधानं वा करोति।
यः मार्गं दर्शयति।
परीक्षार्थे कृतम् तद् पुस्तकं यस्मिन् पाठ्यपुस्तके वर्तमानानां प्रश्नानां उत्तराणि सन्ति।
संशोधनार्थे यः मार्गदर्शनम् करोति
यः कस्मिन्नपि पर्यटनस्थले तस्य स्थलस्य विज्ञापनं ददाति।
कस्या
Example
अधुना मार्गदर्शकाणां अल्पसंख्यत्वात् युवकाः मार्गात् अन्यत्र गच्छन्ति।
सः स्वस्य समस्यापूर्त्यर्थं परामर्शकेण सह विचारविमर्शं करोति।
आम्बेडकरबाबासाहेबः भारतीयसंविधानस्य विधाता अस्ति।
अस्य उत्सवस्य प्रबन्धकः एकः सज्जनपुरुषः अस्ति।
अद्य संसदि विधायकानां आपत