Guideline Sanskrit Meaning
प्रमाणम्
Definition
कनीयांसः ज्येष्ठस्य वा विशिष्टस्य कार्यस्य विधेः उपवर्णनम्।
कस्यापि विषयस्य कथनस्य वचनस्य वा क्रिया।
कार्यविधेः निर्धारणार्थं मार्गदर्शिका योजना।
Example
ज्येष्ठानां आज्ञायाः पालनं कर्तव्यम्। / पितुः आज्ञया रामः वनवासे गच्छति स्म।
सः आचार्यस्य निर्देशम् अनुसृत्य सफलीभूतः।
अद्य नेतारः सभादिषु केवलं समस्यानां निर्देशं कुर्वन्ति तासां निराकरणं न कुर्वन्ति।
वित्तकोषस्य अधिकारिणा नूतनानि प्रमाणानि प्रेषितानि।
Delightful in SanskritSilver Screen in SanskritGuiltless in SanskritWear Down in SanskritBeam in SanskritNoble in SanskritShowery in SanskritVengeance in SanskritTake in SanskritAdvice in SanskritInnocent in SanskritObligation in SanskritS in SanskritSharp in SanskritHuntsman in SanskritCover in SanskritHunter in SanskritPayoff in SanskritMistrustful in SanskritHonest in Sanskrit