Guilt Sanskrit Meaning
अपराधिता, अपराधित्वम्
Definition
तत् कार्यं यद् धर्मशास्त्रविरुद्धम् अस्ति तथा च यस्य आचरणाद् सः व्यक्तिः दण्डम् अर्हति।
तत् कर्म यद् अस्मिन् लोके अनुत्तमः तथा च परलोके अनिष्टं फलं जनयति।
कार्ये अनवधानात् अथवा हेलायाः भ्रंशः।
अनुचितं कार्यं येन कस्यापि हानिः भवेत्।
Example
कार्यालये गृहे वा बाल-श्रमिकस्य नियुक्तिः महान् अपराधः अस्ति।
कबीरस्य मते असत्यवदनं पापम् अस्ति।
दण्डम् अर्हसि त्वम् अस्य प्रमादस्य।
कदाचित् अजानन्तः एव वयम् अपराधं कुर्मः।
Tit in SanskritBlack Pepper in SanskritPostulate in SanskritReckoning in SanskritDefamation in SanskritLocust in SanskritUnwavering in SanskritCommixture in SanskritOpposite in SanskritComprehensiveness in SanskritNext in SanskritShe-goat in SanskritPrajapati in SanskritOrganisation in SanskritFour Times in SanskritPiece Of Cake in SanskritFourteen in Sanskrit1st in SanskritChemical Compound in SanskritGround in Sanskrit