Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Guiltless Sanskrit Meaning

अनघ, अनागस्

Definition

अकपटी सत्शीलः।
यः पापरहितः अस्ति।
यः न चलति।
उभयपक्षभिन्नः।
यः अपराधी नास्ति।
कैतवविहीनः।
यस्य संसारे आसक्तिः नास्ति।
शुद्धमतिः।

Example

सन्तः सदा पूजार्हाः सन्ति।
अनघः स्वर्गस्य अधिकारी भवति इति मन्यन्ते।
वृक्षाः सजीवाः किन्तु अचराः।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
कश्मीरप्रान्ते आतङ्कवादिना नैके निरपराधिनः जनाः हताः।
आरक्षकेण अपराधिनः स्थाने