Guiltless Sanskrit Meaning
अनघ, अनागस्
Definition
अकपटी सत्शीलः।
यः पापरहितः अस्ति।
यः न चलति।
उभयपक्षभिन्नः।
यः अपराधी नास्ति।
कैतवविहीनः।
यस्य संसारे आसक्तिः नास्ति।
शुद्धमतिः।
Example
सन्तः सदा पूजार्हाः सन्ति।
अनघः स्वर्गस्य अधिकारी भवति इति मन्यन्ते।
वृक्षाः सजीवाः किन्तु अचराः।
नैके उदासीनाः नेतारः सन्ति अतः केन्द्रशासनेन कस्यापि दलस्य शासनं न स्थपितं राष्ट्रपतेः शासनं घोषितम्।
कश्मीरप्रान्ते आतङ्कवादिना नैके निरपराधिनः जनाः हताः।
आरक्षकेण अपराधिनः स्थाने
Gautama Buddha in SanskritDirectly in SanskritUnwavering in SanskritDecease in SanskritUnworried in SanskritBeak in SanskritWin in SanskritPaintbrush in SanskritEgg in SanskritLeaf in SanskritElite in SanskritDebt in SanskritEdible in SanskritKilling in SanskritSteadfast in SanskritWedding in SanskritBalarama in SanskritLion in SanskritDuck in SanskritGreenness in Sanskrit