Guilty Sanskrit Meaning
अपराद्ध, अपराधिन्, एनस्विन्, कृतागस्, कृतापराध, कृतैनस्, दुष्कृतिन्, दोषिन्, पातकिन्, पापकर्मन्, पापवत्, पापिन्, प्राप्तापराध, सदोष, सपाप, सापराध
Definition
येन अपराधः कृतः।
यः अपराधं करोति।
शरीरादिषु आगतः दोषः।
यः पापं करोति।
दोषेण युक्तः।
Example
अपराद्धो दण्डनीयः एव।
द्वौ अपराद्धौ घातितौ रक्षकैः। /कस्मिन्नपि पूजार्हेपराद्धा शकुन्तला।
शरीरं व्याधीनां गृहम्।
धार्मिकग्रन्थानुसारेण यदा पृथिव्यां पापं वर्धते तदा प्रभुः अवतारं गृहीत्वा पापीनां संहरति।
दूषितेन जलेन नैकाः व्याधयः उद्भवन्ति।
Consecrated in SanskritConsolation in SanskritBreast in SanskritSexual Practice in SanskritAwfulness in SanskritRow in SanskritUnderside in SanskritResponsibleness in SanskritSurya in SanskritAccumulation in SanskritC in SanskritBlackguard in SanskritKnowingly in SanskritLater in SanskritMushroom in SanskritBipedal in SanskritDiabetes in SanskritLoranthus Europaeus in SanskritPod in SanskritSubdue in Sanskrit