Gum Sanskrit Meaning
दन्तमांसम्, दन्तमूलम्, दन्तवल्कम्
Definition
मुखस्य अवयवविशेषः सः भागः यः दन्तान् धारयति।
सुखासने उरुजङ्घयोर्मध्यभागस्य ऊर्ध्वभागः।
कष्टात्मकः मनोभावः यः प्रियव्यक्तेः निधनाद् अनन्तरम् अनुभूयते।
एकस्थानाद् अन्यस्थानं गन्तुम् उपयुज्यमानः भूभागः यः गमनस्य आधारो भवति।
श्यानतायुक्तः वृक्षरसः।
स्त्रीभिः सह पुरुषाणां रतिक्रिया।
Example
रामस्य दन्तमूले श्वयथुः जातः।/ यस्य दन्तमूलानि सशक्तानि तस्य दन्ताः सुदृढाः।
बालकः मातायाः अङ्के खेलति।
मम गृहम् अस्मिन् एव मार्गस्य वामतः वर्तते।
वृक्षनिर्यासेन कार्पासादि सज्यते।
Tamarindus Indica in SanskritObstruction in SanskritBird Feed in SanskritDeep in SanskritIndemnify in SanskritAtomic Number 47 in SanskritRuiner in SanskritPartial in SanskritUnexpended in SanskritPietistical in SanskritDiospyros Ebenum in SanskritDistribute in SanskritGimpy in SanskritPoorly in SanskritBeat in SanskritInvaluable in SanskritUnwavering in SanskritAngel in SanskritRooster in SanskritBiscuit in Sanskrit