Gun Sanskrit Meaning
लोहसुषिः
Definition
युद्धार्थे सुसज्जा नौका।
अस्त्रविशेषः- तत् अस्त्रं यस्मात् रणगोलः क्षिप्यते।
अस्त्रविशेषः, येन अधुनातन-योद्धृभिः प्रयुक्ता सीसक-गुल्लिका अन्तराग्निबलेन नाडि-छिद्राद् अतिदूरे निःस्सार्यते।
दूरवेधिनीस्थापनस्य यानम्।
Example
अफगानिस्थानयुद्धे नैकाः अमेरीकादेशस्य युद्धनौकाः अरबसागरे आसन्।
आरक्षकस्य पार्श्वे लोहसुषिः वर्तते
सः दूरवेधिनीयानं चालयति।
Superordinate in SanskritMuscle in SanskritCatastrophe in SanskritCongratulations in SanskritConfab in SanskritScented in SanskritAsker in SanskritCome in SanskritGanapati in SanskritRing in SanskritTake Down in SanskritAil in SanskritEmergence in SanskritBoast in SanskritLxxxiii in SanskritQuint in SanskritGautama Siddhartha in SanskritCroup in SanskritSprinkle in SanskritArchitect in Sanskrit