Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gun Sanskrit Meaning

लोहसुषिः

Definition

युद्धार्थे सुसज्जा नौका।
अस्त्रविशेषः- तत् अस्त्रं यस्मात् रणगोलः क्षिप्यते।
अस्त्रविशेषः, येन अधुनातन-योद्धृभिः प्रयुक्ता सीसक-गुल्लिका अन्तराग्निबलेन नाडि-छिद्राद् अतिदूरे निःस्सार्यते।
दूरवेधिनीस्थापनस्य यानम्।

Example

अफगानिस्थानयुद्धे नैकाः अमेरीकादेशस्य युद्धनौकाः अरबसागरे आसन्।
आरक्षकस्य पार्श्वे लोहसुषिः वर्तते
सः दूरवेधिनीयानं चालयति।