Guru Sanskrit Meaning
धर्मगुरुः, धर्माचार्यः
Definition
खगोलीयपिण्डः यः सौरमालायाः पञ्चमः ग्रहः यः पृथिव्याः दूरे अस्ति।
यः विषयम् सविशेषं जानाति।
यः छात्रान् पाठयति।
यः विद्यां कलां वा पाठयति।
यः धर्मम् उपदिशति।
सः कलाकारः यः कलायां निपुणः अस्ति।
देवतानां गुरुः।
कस्मिन्नपि विषये निपुणः।
उपनयनस
Example
बृहस्पतिः सौरमालायाः महत्तमः ग्रहः अस्ति।
सः त्वग्रोगस्य तज्ज्ञः अस्ति।
अध्यापकैः सह छात्राणां सम्बन्धः सम्यक् अपेक्षते।
गुरुणा विना ज्ञानस्य प्राप्तिः न भवति।
अस्मिन् धर्मसंमेलने नैके धर्माचार्याः पर्युपासते।
समा
Smoking in SanskritFreedom in Sanskrit30 in SanskritLuscious in SanskritAddable in SanskritHeadphone in SanskritThirty-eighth in SanskritRegard in SanskritMerriment in SanskritPraise in SanskritPlant in SanskritBack in SanskritFrame in SanskritMusing in SanskritJealousy in SanskritInstantly in SanskritSpoken Language in SanskritContribution in SanskritUmbrella in SanskritDaytime in Sanskrit