Guy Sanskrit Meaning
अवमन्, अवहस्, उपहस्, कख्, परिहस्, विहस्, हस्
Definition
पुमान् मानवजातीयः।
व्याकरणे श्रुतिविशेषेण कर्तृकर्मणो उपाधिः पुरुषः तत् त्रिविधः उत्तम-मध्यम-प्रथमाः।
स्त्रियः पाणिग्रहीता।
मनुष्याणां पुमान् अपत्यम्।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
कस्यचित् दोषादिकम् उद्दिश्य सहासं निन्दनानुकूलः व्यापारः।
सः
Example
द्विधा कृत्वात्मनो देहम् अर्द्धेन पुरुषोऽभवत्। अर्द्धेन नारी तस्यां स विराजम् असृजत् प्रभुः।
व्याकरणे त्रिविधः पुरुषः उत्तम-मध्यम-प्रथमाः।
अलकायाः पतिः अधिकारभ्रंशात् स्वकुटुम्बस्य पालनं कर्तुम् असमर्थत्वेन अतीव दुःखी अभवत्।
कुपुत्रो जायेत कदाचित् कुमाता न भव
Link in SanskritIntoxicate in SanskritEnticement in SanskritRole Player in SanskritDread in SanskritDeclination in SanskritPushover in SanskritPenis in SanskritNanny-goat in SanskritTimeless in SanskritSatisfaction in SanskritDaily in SanskritTactfulness in SanskritAxiom in SanskritFade in SanskritAid in SanskritEver in SanskritVoluntary in SanskritWither in SanskritNimble in Sanskrit