Gyrate Sanskrit Meaning
परिभ्रम्, मथ्
Definition
कस्य अपि पिण्डस्य स्वमेरूम् अनुसृत्य चक्रवदावर्तनानुकूलः व्यापारः।
कस्मिन् अपि प्रदेशे सर्वतोभावेन पुनः पुनः भ्रमणानुकूलः व्यापारः।
स्वास्थ्यवर्धनाय वायुसेवनोद्देशेन च प्रातः अथवा सायङ्काले उद्यानादिषु भ्रमणानुकूलः व्यापारः।
परावृत्य संयोगानुकूलः व्यापारः।
भ्रमणस्य क्रिया।
अटनस्य
Example
सः विद्यालयमार्गं विहाय सरोवरमार्गं चङ्क्रम्यत्।
वयं गोमान्तकप्रदेशे पर्यटनं कुर्मः स्म।
सः उद्याने अटति।
रामस्य हूतिं श्रुत्वा श्यामः प्रत्यागच्छत्।
पृथिव्याः अक्षस्य परितः भ्रमणादेव दिवसरात्री भवतः।
भ्रमणं स्वास्थ्याय भवति।
Insufficient in SanskritCompatibility in SanskritVirtuous in SanskritSwing in SanskritTruth in SanskritNanny-goat in SanskritDeath in SanskritEducate in SanskritValue in SanskritSurplusage in SanskritAroused in SanskritHirudinean in SanskritPresent in SanskritNipple in SanskritPied in SanskritAway in SanskritCeiling in SanskritHorrendous in SanskritPhysical Object in SanskritWall in Sanskrit