Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Gyration Sanskrit Meaning

आवर्तनम्, परिक्रमा

Definition

केषुचन स्थानादिषु परितः भ्रमणम्।
वर्तुलाकारं वस्तु यद् स्वयं प्रचलति तथा च प्रचलनार्थे अन्यान् सहाय्यं करोति।
वारं वारं गमनागमनस्य क्रिया।

शरीरस्य सा अवस्था यस्यां सर्वं भ्रमति इति आभासते।
काष्ठलोहादिभिः निर्मिता वर्तुलाकारा आकृतिः या दण्डादिभिः चक्रस्य केन्द्रे बद्धा अस्

Example

कुम्भकारस्य चक्रम् इति एकप्रकारकम् चक्रम् अस्ति।
उपमंडलाधिकारिणं मिलितुं बहु वारं अभिसंयानम् कृतम्।

पृथिवी स्वस्य कक्षायाम् एव परिभ्रमति।
अन्नप्राशनस्य अभावात् भ्रमः उद्भवति।
बालकाः चक्रयाने हिन्दोलयन्ति।
जेट-एयरवेज इति उद्योगसंस्थायाः विमानं नैकवारं