Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Habit Sanskrit Meaning

अनुशीलनम्, आचारः, चरितम्, चर्या, निसर्गः, प्रकृत्तिः, प्रवृत्तिः, व्यवहारः, शीलः, स्वभावः, स्वरूपम्

Definition

दुष्टं व्यसनम्।
नैपुण्यसंपादनार्थं वारंवारं कृता क्रिया।
संतताभ्यासाद् जनितम् आचरणम्।
सा पद्धतिः या दीर्घकालं यावत् अक्षुण्णतया प्रचलति।
अवलेहस्य क्रिया।

Example

दुर्व्यसनात् रक्ष।
अभ्यासेन दक्षता प्राप्यते।
प्रातरुत्थानं तस्य प्रवृत्तिः।
अस्माकं समाजस्य विवाहस्य परम्परा भिन्ना अस्ति।
दुष्करस्य वचनस्य सिद्ध्यर्थं क्रियमाणस्य कार्यस्य वर्णनम् अभ्यासे भवति।
वैद्यस्य अनुसारेण अस्य औषधस्य मधुना सह अवलेहनं प्रभावकारकम् अस्ति।