Habitation Sanskrit Meaning
अधिवासः, अवसितम्, अवस्थानम्, अस्ततातिः, अस्तम्, आक्षित्, आयतनम्, आलयः, आवसथः, आवासः, क्षयणः, क्षिः, गृभः, गृहम्, निकेतनम्, निलयः, निलयिता, निवसतिः, निवासः, निवासभूयम्, निवासस्थानम्, प्रतिष्ठा, वसतिः, वासः, वासस्थानम्, वास्तुः वास्तु, समावासः, स्थानम्
Definition
तत् स्थानं यत्र पशवः जनाः वा वसन्ति।
तत् स्थानं यत्र कः अपि वसति।
वायुमिश्रिताः सूक्ष्मकणाः येषाम् अनुभूतिः घ्राणेन्द्रियेण भवति।
कस्मिन् अपि स्थाने आश्रयः।
कस्यचित् अधिकारिणः आश्रयस्थानम्।
Example
व्याघ्रस्य निवासः वने अस्ति।
एषः वृक्षः पक्षिणाम् आवासः।
वनं गच्छन् अहं कस्यापि मधुरं गन्धम् अन्वभवम्।
अधिवासाय अतीव उचितं स्थानम् एतत्।
राज्यपालमहोदयस्य निवासः अत्रैव अस्ति।
Gain in SanskritEver in SanskritTalk in SanskritSavour in SanskritPrinted Symbol in SanskritCucurbita Pepo in SanskritSurcharge in SanskritW in SanskritTurgid in SanskritAdvance in SanskritTeacher in SanskritWinner in SanskritBloodsucker in SanskritHall Porter in SanskritMoon Ray in SanskritRetiring in SanskritBurgeon Forth in SanskritGain Ground in SanskritStiff in SanskritIgnore in Sanskrit