Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Habituate Sanskrit Meaning

अभ्यस्, अभ्यस्त कृ, शिक्ष्, शील्

Definition

कार्यसिद्ध्यर्थे कृताः कठोराः परिश्रमाः।

परिश्रमपूर्वकं श्रद्धया च क्रियमाणा क्रिया उपासना वा यया किमपि विशिष्टं फलं प्राप्यते।

Example

अर्जुनः अभ्यासेन एव महान् धनुर्धरः अभवत्।

तान्त्रिकः द्वयोः वर्षयोः तन्त्रं प्राप्तुं साधनां कुर्वन् अस्ति।