Haemorrhage Sanskrit Meaning
अवसेकः, अवसेचनम्, असृग्विमोक्षणम्, असृग्स्रावः, रक्तन्नुतिः, रक्तपतनम्, रक्तमोक्षणम्, रक्तस्रावः, रक्तावसेचनम्, रुधिरक्षरणम्, विश्रावणम्, वेतसाम्लः, व्यधा, सिरामोक्षः, सिराव्यधः
Definition
प्रायः ग्रीष्मकाले उद्भूयमानः रोगविशेषः यस्मिन् नासिकया रक्तं प्रवहति।
Example
तं वारंवारं नासारक्तपित्तम् उद्भवति।
Regulation in SanskritButter in SanskritWrongdoing in SanskritWood Coal in SanskritLion in SanskritUnlearned in SanskritParadise in SanskritAreca Nut in SanskritForty-eighth in SanskritBooze in SanskritSurvey in SanskritHalberd in SanskritCivilisation in SanskritWake in SanskritDwelling in SanskritFishhook in SanskritContribution in SanskritSurvey in SanskritTwenty-ninth in SanskritUnlike in Sanskrit