Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hair Sanskrit Meaning

केशसमूहः, रोमन्

Definition

केशानां समूहः।
महायावनालस्य केसराः।
यत्र सर्वे प्राणिनः वसन्ति।
पृथिव्याः निकटतमः अतितेजस्वी खगोलीयः पिण्डः यं परितः पृथ्व्यादिग्रहाः भ्रमन्ति। तथा च यः आकाशे सुवति लोकम् कर्माणि प्रेरयति च।
मनुष्याणां पुमान् अपत्यम्।
वस्त्रस्य वा चर्मणः निर्मितः वर्तुलाकारः क्रीडानकः।
षोडश-वर्ष-पर्यन्त-प्रथम-वयस्कः मानवजातीयः।
शिरस

Example

नापितस्य आपणके स्थाने स्थाने केशसमूहाः दृश्यन्ते।
भर्जितः स्तम्बः स्वादिष्टः अस्ति।
अस्मिन् संसारे मृत्युः शाश्वतः।
कुपुत्रो जायेत कदाचित् कुमाता न भवति।
भो माणवक कुत्र अस्ति तव पिता।
दीर्घाः कृष्णवर्णीयाः केशाः शोभनाः।
वेदेषु वरुणस्य पूजनस्य विधानम् अस्ति।

मर्कटस्य शरीरे सर्वत्र वृजिना