Hairless Sanskrit Meaning
अकच, अकेश, अरोम, अलोमक, उत्कच, निर्लोम, विकच, विकेश
Definition
शृङ्गरहितः।
यः केशहीनः अभवत्।
यस्य शीर्षं केशरहितम् अस्ति।
यस्य मस्तकस्य केशाः अपगताः।
जलकाकविशेषः यस्य पृष्ठं पर्णानि च कृष्णानि भवन्ति।
Example
अश्वः शृङ्गहीनः पशुः अस्ति।
केचन खल्वाटाः जनाः कृत्रिमान् केशान् उपयुञ्जन्ति।
सः अकचस्य शीर्षे पुनःपुनः आघातं करोति।
क्रीडारङ्गे एकः खल्वाटः सर्वान् अरञ्जयत्।
भूकाकः नद्याः तटं सरोवरः कच्छः इत्येतेषु स्थानेषु दृश्यते।
Subordinate in SanskritAvid in SanskritWretchedness in SanskritAffront in SanskritHeliport in SanskritFly in SanskritDesire in SanskritSpeech in SanskritResidual in SanskritBore in SanskritHave in SanskritVengeance in SanskritComing Back in SanskritAccessible in SanskritGaffer in SanskritChat in SanskritTake Stock in SanskritObjectionable in SanskritTympanic Membrane in SanskritIncurable in Sanskrit