Half Sanskrit Meaning
वैमात्रेय
Definition
कस्यापि वस्तूनः समानयोः द्वयोः एकः भागः।
विमातुः अपत्यम्।
कस्यापि वस्तुनः अर्धभागः।
अर्धेण तुल्यम्।
Example
अस्मिन् नगरे जनसङ्ख्यायाः अर्धः अंशं दारिद्र्यरेखां पारं कर्तुम् असमर्थः।
मोहनः गायत्र्याः वैमात्रेयः भ्राता अस्ति।
अस्य अर्धम् मह्यं यच्छ।
एतेषाम् अर्धसमानां सङ्ख्यानां योगः कः।
Abandon in SanskritScreen in SanskritOctet in SanskritCheesed Off in SanskritScalawag in SanskritConsummate in SanskritCondensation in SanskritOver And Over Again in SanskritScare in SanskritSaddle Horse in SanskritBloodsucker in SanskritAbidance in SanskritStratagem in SanskritOver And Over in SanskritLooting in SanskritCark in SanskritSuperordinate Word in SanskritMalevolent in SanskritVisible in SanskritWorry in Sanskrit