Halfhearted Sanskrit Meaning
निरुत्साहिन्, स्फूर्तिहीन
Definition
यः किमपि कार्यं न करोति।
यस्मिन् उत्साहः स्फूर्तिः वा नास्ति।
यस्य चित्तं शोकाकुलं भूत्वा निर्वृत्तम्।
रोगेन पीडितः।
Example
अकर्मण्यं व्यक्तिं सर्वे निन्दन्ति।
स्फूर्तिहीनाः क्रीडापटवाः दलात् बहिः कृताः।
तव खिन्ना मुद्रा एव वदति त्वं सङ्कटग्रस्तः।
रोगिणः धमनी सोष्णा वेगवती भवेत्।
Catamenia in SanskritReadying in SanskritAlarmed in SanskritProtrusion in Sanskrit50th in SanskritExpectable in SanskritBrilliant in SanskritSiss in SanskritApt in SanskritCatastrophe in SanskritCopy in SanskritLine in SanskritPloughshare in SanskritTatterdemalion in SanskritWickedness in SanskritWords in SanskritHeinous in SanskritMeek in SanskritInstantly in SanskritTower Block in Sanskrit