Hall Sanskrit Meaning
उत्पथः, कक्षा, छात्रावासम्, बाह्यकोष्ठः, मण्डपः, विद्यार्थिनिलयः, हर्म्यम्
Definition
गृहसंलग्नः गृहस्य आच्छादितः बहिर्भागः।
भुजस्य कोटरः।
राज्ञः गृहम्।
गेहप्रकोष्ठकः।
सागरस्य वा नदेः तटीया उर्वरा।
गृहस्य प्रवेशद्वारस्य निकटः कक्षः यस्मिन् कुलवृद्धाः उपविशन्ति अभ्यागतान् मिलन्ति च।
विशालः महान् वा कक्षः।
कक्षे उपस्थिताः जनाः।
Example
श्यामः अन्तरावेद्यां उपविश्य कषायपानं करोति।
तस्य भुजकोटरे विस्फोटः जातः।
म्हैसूरनगरस्य राजप्रासादः प्रेक्षणीयः।
मम प्रकोष्ठः द्वितीये अट्टे अस्ति।
सस्यप्रदायां कृषिः उत्तमा भवति।
भवतां दर्शनस्य अभिलाषी अतिथिः
Baby in SanskritKing in SanskritApostate in SanskritNaughty in SanskritSycamore in SanskritTraining in SanskritLion in SanskritStrong Drink in SanskritAbuse in SanskritQuotation in SanskritIn Front in SanskritMistress in SanskritUnripened in SanskritMoney in SanskritExchange in SanskritGarlic in SanskritLine in SanskritChop-chop in SanskritWash in SanskritMechanics in Sanskrit