Halt Sanskrit Meaning
अन्तर्वस्, अभिबाध्, अभिष्ठा, अभिसंस्था, अवस्था, आयम्, आरम्, आस्था, उपरम्, एकपद्, एकपात्, काक, खञ्जचरण, निरम्, पङ्गु, विश्रम्, व्यवस्था, समास्था, स्था
Definition
खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
गत्यवरोधात्मकः व्यापारः।
प्रस्थाने गत्यवरोधात् स्थितिरूपो व्यापारः।
अस्थायि वसतिस्थानम्।
सेनायाः वसतिस्थानम्।
यात्राकालिनं निवासस्थानम्।
आम्रप्रकारः यः काश्यां प्राप्यते।
प्रचलितस्य कार्यस्य अवष्टम्भानुकूलः व्यापारः।
अल्पकालं यावत्
Example
शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
वेगेन गम्यमाना मम यन्त्रद्विचक्रिका सहसा एव अभ्यष्ठात्।
मार्गे व्यवायात् वयं तत्र एव बहुकालपर्यन्तम् अवसत्।
परिवासे सर्पः आगतः।
एतद् गोरखा रेजीमेंट इति सेनायाः शिबिरः अस्ति।
सायङ्कालपर्यन्तं वयम् अधिष्ठा
Origin in SanskritTransformation in SanskritBlood Cell in SanskritBeam Of Light in SanskritFemale in SanskritCritic in SanskritSinning in SanskritCloud in SanskritImperceptible in SanskritPoster in SanskritAdvantageous in SanskritCurious in SanskritTamarind Tree in SanskritComputer Game in SanskritPenitent in SanskritPart in SanskritHaemorrhage in SanskritPhysical Structure in SanskritPenis in SanskritFiction in Sanskrit