Halting Sanskrit Meaning
एकपद्, एकपात्, काक, खञ्जचरण, पङ्गु
Definition
खगोलीयपिण्डः यः सौरमालायां सप्तमस्थाने अस्ति।
यः स्थिरम् अवस्थातुं चलितुं वा न शक्नोति।
आम्रप्रकारः यः काश्यां प्राप्यते।
यस्य पादौ सशक्तौ न स्तः।
लङ्गडा इति नामकानाम् आम्राणां वृक्षः।
पादयोः कश्चित् दोषस्य विकारस्य वा कारणात् यः कष्टेन चलति।
यस्य एकं द्वौ वा पादौ खण्डितौ ।
Example
शनिः पृथिवीग्रहाद् अतिदूरे अस्ति।
प्रस्खलितः सः उन्मादेन चलति।
तेन आपणात् द्विकिलोग्रामपरिमाणं यावत् लङ्गडा-आम्राणि क्रीतानि।
पङ्गुः दण्डस्य साहायेन चलितुं प्रयतते।
एषः लङ्गडा-आम्रः स्वयम् एव शुष्कीभूतः।
पङ्गुः रुग्णः किञ्चित् दूरं चलित्वा उपाविशत्।
Brush Off in SanskritRemote in SanskritCut Rate in SanskritLovesome in SanskritSpry in SanskritMobile in SanskritDie Off in SanskritLiterary Genre in SanskritRequest in SanskritAubergine in SanskritLow in SanskritDew Worm in SanskritAtomic Number 47 in SanskritTasteful in SanskritHoney in SanskritSacred in SanskritAid in SanskritMake in SanskritUtilised in SanskritWorking Girl in Sanskrit