Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hand Sanskrit Meaning

करः, प्रापय

Definition

अवयवविशेषः- कक्षाद्यङ्गुल्यग्रपर्यन्तावयवविशेषः येन वस्तूनि ध्रियन्ते कार्यं च क्रियते।
कस्मै अपि किमपि प्रदाय तद्वस्तुनि तस्य स्वत्वोत्पत्त्यनुकूला क्रिया।
सा स्थितिः या कार्यं बाधते।
यः कार्यालयादिषु वेतनं गृहीत्वा कार्यं करोति।
गजस्य मुखे वर्तमानः लम्बमानः अवयवः यः नासिकायाः

Example

प्रमुखः अतिथिः बालकेभ्यः पुरस्काराणां वितरणं करोति।
शासनस्य कर्मकराणां कृते नैकाः सुविधाः सन्ति।
गजः शुण्डया बृहत्काष्ठानि उपानयति।
एतद् वस्त्रं द्वे हस्ते।
सीतायाः कर्णे कीलाभ्यां शोभेते।
वनगमनसमये तस्य चरणं कण्टकाः तुदन्ति।
कृषकः धान्यमापनार्थे तुलायन्त्रम् उपयुज्यति।
सः काष्ठस्य क्री