Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Handicapped Sanskrit Meaning

अपोगण्डः, पोगण्डः, विकलाङ्गः

Definition

कामस्य देवता।
यस्य शरीरं नास्ति।
सः यस्य कञ्चित् अङ्गं कार्यं कर्तुम् असमर्थम्।
चक्षुः कोणः।
यः कार्ये अक्षमः।

Example

विकलाङ्गानां मनुष्याणां सहाय्यं करणीयम्।
कामदेवेन शिवस्य क्रोधाग्निः दृष्टः।
वेतालादयः अनङ्गाः सन्ति।
अत्र विकलाङ्गाः पाठ्यन्ते।
भवतः अपाङ्गे कल्कः वर्तते।
विकलाङ्गस्य देवरस्य पर्यवेक्षणं मया एव करणीयम्।