Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Handle Sanskrit Meaning

कीलः, वारङ्गः

Definition

कस्य अपि कार्यस्य उत्तरदायित्वं स्वीकरणात्मकः व्यापारः।
कस्यापि वस्तुनः धारणार्थे विनिर्मितः भागः।
किंचन कार्यं सम्यग्रीत्या सम्पादयितुं द्रव्यसामग्रीणां पूर्वमेव परिकल्पनानुकूलः व्यापारः।
पतितस्य ग्रहणानुकूलः व्यापारः।
वस्तुनः विकारभयात् पालनानुकूलः व्यापारः।
परिपालनानुकूलः संरक्षणात्मकः व्यापारः।
नियमनानुकूलः व्यापारः।
वस्तूनाम् अनु

Example

सः पितुः व्यवसायं साधु निर्वहति।
पात्रस्य वारङ्गः खण्डितः अतः तद्धारणे काठीन्यम् अनुभवामि।
यात्रायां श्यामः भोजनं पूर्वमेव अकल्पयत्।
तृतीयायाः अट्टात् पतन्तं बालकं युवा अग्रे गत्वा अवालम्बत।