Handsome Sanskrit Meaning
अभिराम, अभिरूप, कान्त, चारु, दिव्य, पेशल, बन्धुर, बन्धूर, भद्रक, मञ्जु, मञ्जुल, मनोज्ञ, मनोरम, मनोहारिन्, मुक्तकर, मुक्तहस्त, रमणीय, रामणीयक, रुचिर, रुच्य, रूपवत्, लावण्यवत्, वल्गु, वाम, वृन्दार, शोभन, श्रीयुक्त, साधु, सुदृश्य, सुन्दर, सुमुख, सुरुप, सुषम, सौम्य, स्वरूप, हारि
Definition
कार्यं संपन्नतां नेतुं योग्यः कार्ये योग्यार्हः वा।
क्षुपविशेषः यस्य कन्दः शुभ्रः कटुरसयुक्तः अस्ति।
प्राप्तुमिष्टम्।
पुष्पविशेषः।
येन विद्या सम्पादिता।
यः मलहीनः दोषरहितो वा।
धर्मेण शुद्धः।
यस्य अङ्गं शोभनम्।
रूपलावण्यसम्पन्नः।
धातुविशेषः-पीतवर्णीयः धातुः यः अलङ्कारनिर्माणे उपयुज्यते।
अन
Example
एतत् कार्यं कर्तुं क्षमस्य पुरुषस्य आवश्यकता वर्तते।
कृषकः मूलकं सेचयति।
देवदत्तः उद्यमात् वाञ्छितम् फलम् प्राप्नोति।
मह्यं काश्मीरजेन युक्ता कुल्फीप्रकारः रोचते।
अद्य सभायां बहवः पण्डिताः जनाः अभ्यभाषन्त।
काशी इति पवित्रं