Hanging Sanskrit Meaning
उल्लम्बित, देहदण्डः, पाशदण्डः, मरणदण्डनः, समुल्लम्बित
Definition
शरीरस्थः रक्तजधातुविशेषः।
रज्जोः सः पाशः यस्य कण्ठे परिवेष्टनेन मनुष्यः म्रियते।
वधदण्डविशेषः- यस्मिन् अपराधिनः मृत्युः तस्य कण्ठस्थस्य पाशस्य आकुञ्चनात् भवति।
यस्मै किञ्चित् समयं यावत् विरामः दीयते।
यस्य दीर्घीकरणं कृतम्।
Example
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
भारतस्य स्वातन्त्र्यार्थं सरदारभगतसिंहमहोदयः सानन्दं कालपाशम् अधारयत्।
वधस्य अपराधात् सः देहदण्डस्य अधिकारी अभवत्।
स्थगिता सभा दश निमिषाणाम् अनन्तरं पुनः प्रारब्धा।
पितामहः आयतं रज्जुम् आसिनोति।
विचाराधीनान् विषयान् शीघ्रमेव समापनस्य
Selfsame in SanskritLog Z's in SanskritComet in SanskritRima Oris in SanskritArm in SanskritMailbox in SanskritDatura in SanskritFortune in SanskritSeldom in SanskritWeakness in SanskritCataclysm in SanskritEven So in SanskritBurnished in SanskritMaunder in SanskritTrodden in SanskritThither in SanskritApprehensive in SanskritSelector in SanskritCorrespondence in SanskritContinuance in Sanskrit