Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hanging Sanskrit Meaning

उल्लम्बित, देहदण्डः, पाशदण्डः, मरणदण्डनः, समुल्लम्बित

Definition

शरीरस्थः रक्तजधातुविशेषः।
रज्जोः सः पाशः यस्य कण्ठे परिवेष्टनेन मनुष्यः म्रियते।
वधदण्डविशेषः- यस्मिन् अपराधिनः मृत्युः तस्य कण्ठस्थस्य पाशस्य आकुञ्चनात् भवति।

यस्मै किञ्चित् समयं यावत् विरामः दीयते।
यस्य दीर्घीकरणं कृतम्।

Example

मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
भारतस्य स्वातन्त्र्यार्थं सरदारभगतसिंहमहोदयः सानन्दं कालपाशम् अधारयत्।
वधस्य अपराधात् सः देहदण्डस्य अधिकारी अभवत्।

स्थगिता सभा दश निमिषाणाम् अनन्तरं पुनः प्रारब्धा।
पितामहः आयतं रज्जुम् आसिनोति।
विचाराधीनान् विषयान् शीघ्रमेव समापनस्य