Hanging Down Sanskrit Meaning
उल्लम्बित, समुल्लम्बित
Definition
शरीरस्थः रक्तजधातुविशेषः।
यस्मै किञ्चित् समयं यावत् विरामः दीयते।
यस्य दीर्घीकरणं कृतम्।
चिन्तनार्थं प्रलम्बितानि कार्याणि।
यद् लम्बते।
Example
मांसं गर्भस्थबालकस्य अष्टभिर्मासैः भवति।
स्थगिता सभा दश निमिषाणाम् अनन्तरं पुनः प्रारब्धा।
पितामहः आयतं रज्जुम् आसिनोति।
विचाराधीनान् विषयान् शीघ्रमेव समापनस्य निर्णयः न्यायालयेन स्वीकृतः।
छदेः उल्लम्बितां रज्जुं दृष्ट्वा सर्पस्य भ्रमः जातः।
Lower Rank in SanskritWillingly in SanskritImmersion in SanskritWorld-class in SanskritFront in SanskritDuty in SanskritCalumniation in SanskritRow in SanskritHousewife in SanskritApr in SanskritOrder in SanskritCurcuma Longa in SanskritPortable in SanskritEmotional State in SanskritPursue in SanskritSpace in SanskritMad in SanskritTrouncing in SanskritApophthegm in SanskritLiquor in Sanskrit