Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Hangout Sanskrit Meaning

चान्दीपुरतटम्, चान्दीपुरम्

Definition

कस्यापि विशेषकार्यार्थे जनानां संमेलनस्य स्थानम्।
सूत्रकारस्य साधनविशेषः, वस्त्रं वायते अनेन इति।
कस्यापि विशेषकार्यार्थे विशेषरूपेण नियतं स्थानम्।
यस्मात् स्थलात् शासनद्वारा प्रचलितस्य वाहनानां आवागमनस्य आरम्भः अन्तः च भवति।
यत्र वेश्याः निवसन्ति।
केनापि कारणेन कृतं निवासस्थानम्।

Example

स्वतन्त्रतासङ्ग्रामे लखनौनगरं क्रान्तिकारकाणां केन्द्रम् आसीत्।
वायदण्डेन पटम् वायते।
दिल्लीनगरम् नेतृणां कृते एकम् राजनैतिकं केन्द्रम्।
परिवहनस्थले नैकाः यात्रिगणाः सन्ति।
वेश्यावृत्तिं प्रतिषेध्य वेश्यागृहाणि अपि न भविष्यन्ति।
एषः चतुष्पथः भिक्षूणां प्रतिसंचरः अस्ति