Hanuman Sanskrit Meaning
अञ्जनीनन्दनः, अनिलात्मजः, अनिली, अर्जूनध्वजः, आञ्जनेय, कपीन्द्रः, कपीशः, केसरीनन्दनः, पवनकुमारः, पवनपुत्रः, पवनसुतः, मनुमान्, मरुतात्मजः, मारुतिः, योगचरः, रामदूतः, वातात्मजः, हनुमान्, हिडिम्बारमणः
Definition
पवनस्य पुत्रः यः बलशाली तथाच अमरः अस्ति।
Example
हनुमान् रामस्य भक्तः अस्ति।
Oculus in SanskritOxford University in SanskritHonorable in SanskritEmotional in SanskritPureness in SanskritAble in SanskritGame in SanskritMovement in SanskritCarry in SanskritDraped in SanskritEffort in SanskritTransmitted in SanskritSprout in SanskritHutch in SanskritAuspicious in SanskritMalapropos in SanskritConstrained in SanskritDoor Guard in SanskritMagisterially in SanskritUnenlightened in Sanskrit