Happily Sanskrit Meaning
प्रसन्नतः, सहर्षम्, सानन्दम्
Definition
स्वस्य इच्छया।
प्रसन्नस्य भावः।
हर्षेण सह।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
आनन्दस्य मूलम्।
Example
सः स्वेच्छया एतद् कर्म करोति।
रामेण मम आज्ञा सहर्षं स्वीकृता।
सः आनन्देन जीवनं यापयति।
Apprehension in SanskritWrongdoing in SanskritPowerless in SanskritViewer in SanskritCampaign in SanskritRow in SanskritAt Large in Sanskrit49th in SanskritDrop-off in SanskritBody Fluid in SanskritSunday in SanskritStrong Drink in SanskritLoan Shark in SanskritBrow in SanskritCurcuma Domestica in SanskritFour Times in SanskritFuture in SanskritPeg in SanskritPore in SanskritPrevailing Westerly in Sanskrit