Happiness Sanskrit Meaning
आनन्दः, आमोदः, आह्लादः, प्रमोदः, प्रसन्नता, मोदः, सूनृता, हर्षः
Definition
प्रसन्नस्य भावः।
मनसः अवस्था या अभीष्टप्राप्तेः अनन्तरम् अथवा शुभकार्याद् अनन्तरं जायते तथा च यया जनाः उल्लसिताः भवन्ति।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
आनन्दस्य मूलम्।
Example
सः आनन्देन जीवनं यापयति।
तृष्णायाः त्यागात् सुखं प्राप्यते।
सुखस्य प्रत्येकस्मिन् चरणे अष्ट सगणाः द्वौ लघुवर्णौ च भवतः।
Lxviii in SanskritPull in SanskritEqualitarian in SanskritPull In in SanskritSender in SanskritGin in SanskritDeclaration in SanskritDecked in SanskritDissident in SanskritWinner in SanskritOil in SanskritSnare in SanskritCold in SanskritImpartiality in SanskritClever in SanskritAnguish in SanskritProsecution in SanskritHead Of Hair in SanskritTit in SanskritShiva in Sanskrit