Happy Sanskrit Meaning
आनन्दी, उल्लस, उल्लसित, कुशल, कुशलिन्, प्रफुल्ल, प्रमना, प्रसन्न, प्रहृष्ट, प्रहृष्टमनस्, भद्र, सानन्द, सानन्दी, सुखिन्, सुभग, हर्षमाण, हर्षयुक्त, हृष्ट, हृष्टमानस, हृष्टहृदय
Definition
आनन्देन सहितः।
यः धनेन सम्पन्नः।
यस्य इच्छा तोषिता।
सुखादिभिः परिपूर्णः।
यः प्रसीदतिः।
यस्य चित्तम् प्रसन्नम्।
यः सर्वं सुखम् अनुभवति।
सः अनुकूलः प्रियो वा अनुभवः यस्य नैरन्तर्यं कामयते।
सूर्यात् चतुर्थः ग्रहः।
सप्ताहस्य द्वितीयं दिनं यद् सोमव
Example
सन्तुष्टस्य जीवनम् आनन्दि अस्ति।
तदेव कार्यं कर्तव्यं येन सर्वेषां मङ्गलं भूयात्।
धनाढ्येन परोपकाराय फलदायिनः वृक्षस्य इव भाव्यम्।
भवतां दर्शनेन अहं सन्तुष्टः।
तत् कर्मं कुरु येन सर्वेषां कल्याणं भवति।
आनन्दी सा सर्वाणि कार्याणि वेगेन करोति।
सर्वे जनाः सुखिनः सन्तु इति एव अस्माकं प्रार्थना।
तृष्ण