Home Sanskrit Dictionary

Download Sanskrit Dictionary APP

Harassed Sanskrit Meaning

उद्विग्न

Definition

दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः अतीव उत्कण्ठितः।
यस्य सङ्कोचः जातः।
यः नमनशीलः।
यः विस्मयान्वितः।
यः केनापि कार्यादिना पीडितः।
यः व्याप्नोति।

Example

निर्धनः कष्टेन धनवान् अपि भवति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
हनुमान् विनम्रेण भावेन नतः।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।