Harassed Sanskrit Meaning
उद्विग्न
Definition
दुर्गतं विनिर्गतं वा धनं यस्मात्।
यः अतीव उत्कण्ठितः।
यस्य सङ्कोचः जातः।
यः नमनशीलः।
यः विस्मयान्वितः।
यः केनापि कार्यादिना पीडितः।
यः व्याप्नोति।
Example
निर्धनः कष्टेन धनवान् अपि भवति।
कस्मिन्नपि कार्यार्थे मनुष्येण आकुलितेन न भवितव्यम्।
वाराणस्यां नैके अविस्तृताः मार्गाः सन्ति।
हनुमान् विनम्रेण भावेन नतः।
तस्य कार्यं दृष्ट्वा सर्वे विस्मिताः।
अधुना जनेभ्यः सन्नखानि वस्त्राणि रोचन्ते।
Soreness in SanskritClogging in SanskritReverse in SanskritMad Apple in SanskritAccomplished in SanskritFaker in SanskritTour Guide in SanskritNorthland in SanskritParry in SanskritRoom in SanskritRancour in SanskritHarm in SanskritWorking in SanskritConsiderably in SanskritHomo in SanskritWhite in SanskritSura in SanskritMarauder in SanskritTrampled in SanskritFearful in Sanskrit