Harassment Sanskrit Meaning
अवमर्दः, उत्पीडनम्, दुःखनम्, पीडनम्, प्रधर्षना
Definition
चेतसां प्रतिकूलः मनोधर्मविशेषः।
उद्विग्नस्य अवस्था भावो वा।
सा स्थितिः या कार्यं बाधते।
उद्वेगकरं वृत्तम् उद्वेगकरी घटना वा।
पीडनस्य क्रिया।
अस्वस्थतायाः कारणात् जायमानं दुःखम् ।
Example
उद्विग्नतायाः कारणात् अहं कार्यं कर्तुं न शक्नोमि।
भवतां चिंतापदं किम् अस्ति इति कथ्यताम् तत् समाधत्तुं प्रयते।
श्वशुरगृहजनैः कृतेन उत्पीडनेन उद्विग्ना जाता रागिणी आत्मघातम् अकरोत्।
सः दुःश्वासस्य पीडाम् अनुभवति ।
Bumblebee in SanskritGround in SanskritResidence in SanskritWitness in SanskritWorry in SanskritPhagun in SanskritCamelopard in SanskritClear in SanskritTopic in SanskritLid in SanskritMoisture in SanskritSpare-time Activity in SanskritShip in SanskritExpress in SanskritBeam Of Light in SanskritBalance in SanskritRedden in SanskritTangled in SanskritReaction in SanskritBawling Out in Sanskrit